OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 5, 2017

अमेरिक्कायाम् आङ्गलपदानाम् अक्षरविवेचनस्पर्धायां त्रुटिं विना  अनन्याविजयिनी।    
अमेरिक्कायाम् प्रचलिते  नवतितमे देशीयाङ्गलपदस्थाक्षरविवेचनस्पर्धायां (स्पेल्लिङ्ग् कण्टेस्ट् )  भारतवंशजाया:  अनन्यानामिकाया:(१२ वयस्काया: ) कृते विजयकिरीटम् । भारतवंशजं रोहन राजीवं नाम बालकं विजित्यैव  अनन्या स्पर्धायामस्यां जेत्री अभवत् । उपपञ्चविंशति: लक्षं रूप्यकाणाम् मूल्ययुतं  डोळर्  तथा फलकं (ट्रोफी) च पुरस्कार: । अनन्तपुर्याम् पूजप्पुरायां विनुभवने विनयश्रीकुमारस्य तृश्शिवपुरे चेलक्कोट्टुकरायाम्  पोलियेडत्त् गृहे  डा अनुपमायाश्च  पुत्रीयम् । कालिफोर्णियायाम्  फुगमान् एलिमेन्टरी विद्यालयस्य विद्यार्थिनी चेयम् बालिका । द्वितीयकक्ष्याछात्र:  अच्युत: सहोदर: । गुरुवारे रात्रौ मेरिलान्ड् गेलोर्ड् नाशनल् रिसोर्ट्  मध्ये प्रचलिते अतिशक्तायां स्पर्धायाम् एव अनन्या रोहनम् पराजितवती । " मारोकेन् "  इति पदं दोषं विना उच्चार्यैव  अनन्या किरीटं स्वायत्तमकरोत् । एकस्य विशिष्टवस्त्रविशेषस्य  नाम इदम् पदम् ।