OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 8, 2017

 भारतस्य अभिमानम्  "स्थूलबाल:"( फाट् बोय् ) भ्रमणपथे, विक्षेपणं राष्ट्रस्य विजय:        
श्रीहरिक्कोट्टा>आधुनिकसाङ्केतिकताया: प्राबल्येन जी एस् एल् वी - मारक् त्रीणि उपग्रहवाहनं श्रीहरिक्कोट्टाया: विक्षेपितम् । विक्षेपणं विजयकरमिति ऐ एस् आर् ओ  न्यवेदयत् । "स्थूलबाल:"( फाट् बोय् )  इति आहूतस्य उपग्रहवाहनस्य विक्षेपणम्  मनुष्यबहिराकाशगमनं साधयेदिति  ऐ एस् आर् ओ  संस्थाया: स्वप्नपद्धते: निर्णायकपादस्थापनमेव । सी ई २०  इति क्रयोजनिकमुखयन्त्रेण सहिता: नैका: सविशेषता: अस्य वर्तन्ते । विक्षेपणस्य विजयकर्तॄन् शास्त्रज्ञान् राष्ट्रपति: प्रणब मुखर्जी, प्रधानमन्त्री नरेन्द्रमोदी, केरलस्य मुख्यमन्त्री पिणराई विजय:, ऐ एस् आर् ओ निर्देशक: किरणकुमार: एते अभिनन्दितवन्त: । जी एस् एल् वी उपग्रहयन्त्रस्य विक्षेपणेन  उपग्रहयन्त्रविक्षेपणे साङ्केतिकविद्यायां  च  भारतम् अग्रिमतलम् प्रविष्टम् इति प्रधानमन्त्रिणा सूचितम् । भारतेन तद्देशीयरीत्या  विकासितम् अतिभारयुक्तम् उपग्रहवाहनमेव क्रयोजनिकमुखयन्त्रसहितं श्रीहरिक्कोट्टाया: विक्षेपितमिति मुख्यमन्त्रिणा पि प्रदर्शितम्   । पादशतकातिलम्बितस्य शास्त्राज्ञानाम् परिश्रमस्य फलमेव विजयोयम् । बहिराकाशं प्रति मानवम् प्रेषयेत् इति भारतसमय स्वप्नपद्धतिं याथार्थ्यं क़र्तुम्
 भारतस्य़ पादन्यास:इत्यपि एतत् परिदृश्यते इत्यपि स: असूचयत्।।