OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 15, 2017

तम्बाकचर्वणं कृत्वा समायातं वरं वरयितुं विसम्मतिमकरोत्  वधू।
चतुर्विंशतिघण्टा: अपि  मुखे तम्बाकचर्वणं कुर्वन्त: युवान: जाग्रताम् पालयन्तु,   उत्तरप्रदेशस्य एतस्या: युवत्या: निर्णयं सर्वा: युवत्य: मातृकां कुर्वन्ति चेत् आजीवनान्तं भवन्त: विवाहं विना एव जीवेयु:। उत्तरप्रदेशे बल्लिया मण्डले मुरार्पत्तिग्रामस्य  युवती एव कठिनमेतं निर्णयं स्वीकृतवती। विवाहदिने तम्बाकचर्वणेन सहागतं वरं  त्यक्तवती एषा। लालगञ्जमण्डले दलनचपाराग्रामे वरस्य गृहम्। विवाहदिने वधूगृहम् प्रविष्टाय वरसङ्घाय महत् स्वीकरणम् अलभत।  गृहस्य अन्त: प्रत्येकं सज्जीकृतां विवाहवेदिकाम् प्रति वरस्य आगमनसमये  एव एकं कार्यं वध्वा लक्षितम्। वर: सर्वदा  तम्बाकचर्वणं कुर्वन्नस्ति।  एतं वरयितुम्  न शक्यते  इति वक्तुं सा सङ्कोचं न प्राकटयत् । सर्वे स्तब्धा: जाता:। बान्धवा: युवतिं निर्णयात्  प्रत्यानेतुम् परिश्रमं कृतवन्त:, पराजिताश्च।  तस्यां रात्रौ उभयो: बान्धवा: सुहृदश्च चर्चां कृत्वा प्रश्नपरिहाराय  अयतन्त। किन्तु स्वनिर्णये अचञ्चलमनस्का अतिष्ठत् युवतिरियम्। वरस्य गृहस्था:  समीपस्थे  दोकाति - आरक्षणालये स्थितिं  न्यवेदयन्। आरक्षणालयस्य सहनिरीक्षक: युवत्या सह वार्तालापं कृतवान् चेदपि निर्णयात् नैव व्यत्यचलत् सापि । विवाहदिनेपि त्यक्तुमशक्यस्य तम्बाकचर्वणशीलस्य  सेवकेन एकेन सह जीवितुं सन्नद्धा नेति आरक्षकानपि न्यवेदयत् सा।