OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 23, 2017

यू एन् राजधान्यां योगदिनाचरणं, सविशेषमुद्राप्रकाशनं च।
न्यूयोर्क्> तृतीयम्  अन्ताराष्ट्रयोगदिनारणं जलपूजासहितम् ऐक्यराष्ट्रसभायाः राजधान्यां संवृत्तम्। दिनाचरणं पुरस्कृत्य विविधयोगाभ्यासरीतिनां चित्राणि , देवनागरिलिप्याम् "ऊँ" इति च आलेखनं कृतवत्यः मुद्राः प्रकाशिताः च।
      मङ्गलवासरे यू एन् आस्थाने संवृत्ते "योगाचार्यैः सह योगाभ्यासः" इत्यस्मिन् कार्यक्रमे नानाराष्ट्राणां यू एन् स्थिराङ्गाः,  नयतन्त्रप्रतिनिधयः, यू एन् कार्यालयसेवकाः इत्यादयाभिव्याप्ताः सहस्राधिकाः जनाः भागभाक्त्वं स्वीकृतवन्तः।
     हृषिकेशे परमार्थनिकेतन आश्रमात् स्वामी चिदानन्दसरस्वती , साध्वी भगवती सरस्वती इत्येतयोः नेतृत्वे जलपूजा संवृत्ता। सर्वेभ्यः शुद्धजलं लभतामिति प्रार्थनया आदर्शभूगोलस्य उपरि जलधारां कृत्वा प्रतीकात्मतया पूजा कृता।
     'स्वस्थे शरीरे स्वस्थं मनः' इति उक्तिः योगाभ्यासेन साक्षात्क्रियते इति यू एन् सामान्यसभाध्यक्षेन पीटर् तोम्सण् वर्येण उक्तम्।