OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 9, 2017

चैनाया:  पाकिस्थानस्य च भीषणिम् अभिमुखीकर्तुम् भारतं सन्नद्धम्;      सेनाध्यक्षः।
नवदिल्ली >राष्ट्रान्तस्था: बहिस्थाश्च भीषणी:  अभिमुखीकर्तुम्  भारतसेना सन्नद्धेति सैनिकमेधावी  जनरल् बिपिन रावत्त: उक्तवान् । चैनापाकिस्थानयो: भीषणी: अभिमुखीकर्तुं तथा राष्ट्रे सुरक्षासज्जीकरणाय च भारतं सन्नद्धमेव , स: योजितवान् । जम्मु काश्मीरे  घटना:  समीपे एव सामान्यस्थितिम् प्राप्स्यन्ति इत्यपि विश्वसितीति   रावत्त: अवदत् । काश्मीरे यूनाम् मध्ये अबद्धधारणायुक्तदृश्यचित्राणि तथा सन्देशांश्च प्रचारयन्ति पाकिस्थानम् । तथा तत्र आकृष्टा: एतान् सन्देशान् अधित्यकायाम् न केवलम् प्रचारयन्ति किन्तु युवजनान् भीकरसङ्घटनाम् प्रति योजनाय प्रेरयन्ति च । प्रतिरोधसंविधानस्य  आधुनीकरणमधिकृत्य केन्द्रसर्वकारेण सह चर्चा क्रियमाणा वर्तते इत्यपि स: उक्तवान् । काश्मीरसङ्घर्षं  ""छायायुद्ध""मिति  विशेषितवान् रावत्त: तस्य हीनपरिश्रमम् अधिकृत्यापि  असूचयत् । वृत्तिहीनरीत्या काश्मीरे  एतादृशकार्याणि  प्रचारयन्ति । गत चत्वारिंशत् वर्षाभ्यन्तरे  भारत - चैनासीमायाम्  एकमपि गोलिकास्त्रम् प्रयोक्तव्यं नाभवत् इति प्रधानमन्त्रिणापि सूचितमेव । महते युद्धायापि भारतं सन्नद्धमेव । किन्तु तस्मै युद्धाय भारतेन सज्जता क्रियते , न तत् किञ्चन राष्ट्रं विरुद्ध्य इत्यपि रावत्त: सगौरवम् उक्तवान् ।