OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 2, 2017

दिल्ल्यां प्रतिशतं 75% सरणि चिह्नानि दोषयुक्तानि
नवदिल्ली>नव दिल्ल्यां मार्गेषु दोषपूर्णानि चिह्नानि विद्यन्ते येन विगतवर्षे 1622 जनाः मृताः, मृतकेषु 684 पथिकाः आसन्। इंस्टिट्यूट ऑफ रोड ट्रैफिक एजुकेशन (IRTE) इत्यस्यानुसारेण राजधान्यां 75% सरणिचिह्नानि IRC इत्यस्य निर्धारितमानकाधारितानि न सन्ति। अनेन दिल्ल्यां मुकरबा चौक अथ च  पीरागढ़ीचौक सर्वाधिकप्रभावितस्थलौ स्तः। गुरुग्रामस्य इफकोचौक इत्यत्र विगतवर्षे 365 जनाः मृत्युमुपगताः । IRTE इत्यनेन दिल्ल्यां 14 सरणीनां 85 किलोमीटरमितमार्गे  1514 चिह्नानि अवलोकितानि येषु 1098 चिह्नानि दोषपूर्णानि विद्यन्तेे।