OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 12, 2017

अमरनाथ तीर्थाटकान् सलीमः स्व मनस्थैर्येण रक्षितवान्।
श्रीनगरम्> अमरनाथ तीर्थाटकान् प्रति  भीकराक्रमणे जाते तीर्थाटकानां यानचालकस्य मनस्स्थैर्येण बृहद्दुरन्तं नापदितम्। सप्त यात्रिकाः भीकराक्रमणे हताः। क्षणे जाते आक्रमणे भीकराणां पुरतः वाहनं अतिशीघ्रम् धावयितुं चालकः सलीं गभूर भाईना कृता धीरता अन्येषां  ४९ यात्रिकाणां जीवरक्षा अकारयत्। घनान्धकारे भीकराणां दृष्टिपथात् तीर्थाटकान् व्यूढं यानं समीपस्थम् आतुरालयं प्रति सलीं अतिशीघ्रम् अचालयत्। भीकराणां गोलिकाक्रमणेन विंशति तीर्थाटकाः व्रणिताः। सलीमस्य समयोचितेन हस्तक्षेपेन वयमधुना जीवामः इति तीर्थाटकाः अवदन्। सलीमः सप्तजनान् रक्षितुं न प्रभवति, किन्तु अन्यान् सुरक्षिते स्थाने आनेतुं सः समर्थः अभवदिति अभिमानार्हः इति सहेदरः जावेदः अवदत्। भीकराक्रमणेन द्वौ तीर्थाटकौ संभवस्थाने एव मृतौ। क्षतबाधिताः चत्वारिआतुरालये च मृताः।