OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 3, 2017

युवानः कर्मदातारः भवन्तु - मन्त्री हर्षवर्धनः
अनन्तपुरी > अद्यतनः कर्मान्वेषकाः श्वस्तनः कर्मदातारः भवितव्याः इति केन्द्र-वैज्ञानिक-साङ्केतिक-मन्त्रिणा डॉ. हर्षवर्धनेन युवानः उपदिष्टः।  अनुकूलावस्था इदानीं जता अस्ति।  केन्द्र-कर्ममन्त्रालयः तथा कोच्ची सैन् चेम्बर् आफ् कोमेर्स च संयुक्ततया आयोजितायां कर्ममेलने भाषमाणः आसीत् सः।  कर्मान्वेषकाः कर्मसंरम्भकाः भवन्तु।  अपि च सहस्रेभ्यः युवकेभ्यः कर्मदायिनः भवन्तु।  केन्द्रसर्वकारेण अविष्कृते डिजिट्टल् इन्त्या, मेक् इन् इन्त्या, स्किल् इन्त्या आदयाः योजनाः एतदर्थं सहायकम् इति च तेन उक्तम्।  केन्द्र-कर्ममन्त्रालयस्य साह्येन कृता चतुर्दशतमा मेलेयम्।