OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 6, 2017

अरुणाचल प्रदेशे अन्तर्धानं प्राप्तस्य एकाक्ष विमानस्य अवशिष्टानि दृष्टानि।
इट्टानगरम् > सविशदं कृते अन्वेषणे युपिया जनपदस्थे वन प्रदेशेषु एव एकाक्ष विमानस्य (Helicopter) अवशिष्टनि दृष्टानि। किन्तु तस्मिन् आसीनम् आरक्षकम् अधिकृत्य इतःपर्यन्तं किमपि न ज्ञायते। आरक्षकेन सह त्रयः जनाः तस्मिन् आसीत् इति अन्वेषण सङ्घेन उक्तम्। पापम्परे जनपदे सगली नाम प्रदेशे जातायां मृत्पाते बन्धितान् ततः विमोक्तुम् उद्दिश्य विमानेन गतवन्तः आसीत् ते। सोमवासरे सलीगातः उड्डयनानन्तरं बन्धं विनष्टमभवत् इति व्योम से नया उक्तम्॥