OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 9, 2017

अमङ्गलं मङ्‌लग्रहः- मारकरासवस्तुभिः निर्भरः।

न्यूयोर्क् > मङ्गलग्रहम् अधिकृत्य इतः पर्यन्तम् विद्यमानाः ऊहापोहाः गणनादयाः स्थानान्तरमभवन्। जीवस्य साध्यता अस्तीति अस्माकं चिन्तनात् भिन्नं नूतनं सत्यदर्शनमभवत्।  सर्वान् जीवानपि नाशंकर्तुंशक्तं रासवस्तुभिः निर्भरम् इति अनुसन्धानस्य फलम्। इतोप्यधिकतया अल्ट्रा वयलट्ट किरणैः वलयितः च। मङ्गलग्रहतः आनीतेमृत्पिण्डेषु कृते अनुसन्धाने एव नूतनं दर्शनम्। पुरा जीवः आसीत् वा  इति ज्ञातुं मङ्गल-ग्रहोपरितले पञ्च षट् मीट्टर् यावत् गर्तं करणीयम्। ततः परं जीवः आसीत् वा इति प्रमाणं लब्स्यते।