OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 15, 2017

अनुवैद्यानाम् अनिश्चितकालप्रक्षोभः उच्चन्यायालयेन निरुद्धः।
कोच्ची> केरळे निजीय-चिकित्सालयेषु विद्यमानानाम् अनुवैद्यानां संघटनैः सोमवासरादारभ्यमानः अनिश्चितकालप्रक्षोभः उच्चन्यायालयेन निरुद्धः। चिकित्सा - समान्तरचिकित्सामण्डलानि अवश्यसेवनव्यवस्थायाः [एस्मा] परिधौ भवन्तीत्यतः सर्वकारेण इदमान्दोलनं निरोद्धव्यमिति न्यायालयेन निर्दिष्टम्।
   ज्वरादिव्याधयः सर्वत्र व्याप्ताः सन्ति। एतस्मिन् सन्दर्भे अयं प्रक्षोभः सामान्यजनानाम् आरोग्यपरिपालनं साक्षात् बाधतेति न्यायालयेन निर्णीतम्। वेतनवर्धनम् अभियाचमानाःअनुवैद्याः गतसप्ताहत्रयं यावत् केरलस्य विधानसभाकवाटे समरं कुर्वन्त्यः सन्ति।