OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 23, 2017

भारते त्रिंशत्कोटिः जंगमदूरवाण्युपयोक्तारः।
नवदेहली>भारते जंगमदूरवाण्युपयोक्तृ़णां संख्या द्विगुणितेति गणना।  इदानीं त्रिंशत्कोटिजनाः एव जंगमदूरवाणीम् उपयुञ्जन्ति।  द्वाविंशत्यधिकद्विसहस्रतमे वर्षे भारतीयानां चीनादेशीयानां च जंगमदूरवाण्युपयोगः सप्ततिप्रतिशतं यावत् प्राप्स्यतीति अमेरिकीयया फोरस्टर् संस्थया कृते अध्ययने संसूच्यते। 
द्वाविंशत्यधिक-द्विसहस्रतमे वर्षे एष्या-पासफिक्राष्ट्रेषु जंगमदूरवाण्युपयोक्तृ़णां संख्या पञ्चाशदधिक-पञ्चशतकोटिः यावत् भविष्यति।  जनसंख्यावृद्ध्यापि जंगमदूरवाण्युपयोग: प्रभावितोस्ति।  द्वाविंशत्यधिक-द्विसहस्रतमे वर्षे आगोलं जंगमदूरवाण्युपयोक्तृ़णां संख्या अशीत्यधिकत्रिकोटिः भविष्यति। सप्तदशाधिक-द्विसहस्रतमे वर्षे उपयोक्तृ़णां संख्या षट्षष्टिप्रतिशतमवर्धत।
तदैव आगोलजंगमदूरवाणीविपणौ त्रिसप्ततिः प्रतिशतम् आन्ड्रोय्ड् दूरवाण्यः एव। अर्थात् अशीत्यधिकशतकोटिमिताः जनाः आन्ड्रोय्ड् दूरवाणीम् उपयुञ्जन्ति।  अवशिष्टाः एकविंशतिप्रतिशतं जनाः अाप्पिल् इति चतुर्-प्रतिशतं विन्डोस् इति च उपयुञ्जन्ति इति आवेदने सूच्यते।