OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 18, 2017

भारते जैव-वातकमुपयुज्य बस् यानं धावनमारब्धम्।
पूणे> परिस्थिति मलिनीकरणस्य न्यूनीकरणम् उद्दिश्य टाटा मोट्टेर्स् संस्थया नूतनं  बस्यानम् अवतारितम्।  बयो-मीथैन् इति वातकम् उपयुज्य यन्त्रस्य प्रवर्तनम्।  वस्तुनः जीर्णतायाः समये वातकः स्वयमेव उद्पद्यते।  एतस्य उपयोगेन परिस्थिति सौहृदवत् प्रवर्तयति यानस्ययन्त्रः।  यन्त्रद्वयस्य साहाय्येन यानं चलति।
केन्द्र पेट्रोलियं- प्रकृति-वातक-मन्त्रालयेन पूने नगरे आयोजिते ऊर्जेत्सवे एव अस्य यानस्य प्रदर्शनमभवत्।  केन्द्र-पेट्रोलियं- प्रकृति वातक मन्त्रालयस्य मन्त्रिणा धर्मेन्द्र प्रथानेन ध्वजवीजनमभवत्।  प्रप्रथमतया पूणे नारे एव बस्यानस्य यात्रायाः शुभारम्भः भविष्यति।