OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 11, 2017

स्त्रिय: सैन्ये अन्तर्भावयति।
नवदेहली > स्त्रिय: सैन्ये अंतर्भावयितुं निश्चितमिति सैन्यस्य महाध्यक्षः अश्विनिकुमार: असूचयत् ।सैनिकारक्षकत्वेन स्त्रीणां कृते अवसरं दास्यति। अष्टशतं स्त्रिय: सैनिकारक्षकदले अन्तर्भावयितुमेव इयं पद्धति: । एतदङ्कतया प्रतिवर्षं द्विपञ्चाशत्  स्त्रीणामन्तर्भाव: निश्चितः । स्त्र्यन्तर्भावेण  सैन्यविपुलीकरणं पूर्वमेव स्थलसैन्याध्यक्षेण  बिपिन् रावत् महाशयेन विज्ञापितमासीत् । स्त्रीणां सैन्यान्तर्भावाय कर्मयोजना सहसैव प्रारभ्येत इति तेन उक्तम्।
अद्यत्वे स्त्रियः भिषग्वर - नियम - विद्याभ्यास - तान्त्रिक - साङ्केतिकमेखलासु नियुक्ताः भवन्ति।