OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 20, 2017

रोहिङ्क्यानां विषये सूच्याः नयः अविश्वसनीयः इति आम्नस्टिदलम्I
लन्टन्> रोहिङक्यायानां विषये म्यान्मर् राष्ट्रस्य नेतृणीं ओङ् साङ्‌ सूचीं विमृश्य आम्नस्टि इन्टर् नाषणल् इति मानवाधिकारसंस्था। विषयेस्मिन् मरुभूमि स्था अष्ट्रपक्षी इव सिकतासु मुखं संस्थाप्य तिष्टति सूची इति आम्नस्टि संस्थया उक्तम्।
विषयेऽस्मिन् राष्ट्रान्तरसमूहस्य अभिमतः न स्वीक्रियते इति सूचिनाव्यक्तिकृतम् । म्यानमर् देशतः धावनं कृत्वा बङ्गाल देशं प्राप्तवतां जनानां विषयेषु कदापि चिन्तयाम: इति म्यान् मर् देशस्थस्य अधिपया उक्तम्।