OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 8, 2017

मुम्बई स्फोटनविषयः - द्वयोः मृत्युदण्डनम्। 
मुम्बई > १९९३ तमे संवत्सरे मुम्बई नगरे दुरापादिते विस्फोटनपरम्पराविषये द्वौ  अपराधिनौ  सविशेष'टाडा'न्यायालयेन  मृत्युदण्डनाय  विहितौ। फिरोस् अब्दुल् रषीद् खान्, ताहिर् मर्चन्ट् इत्येतयोः मृत्युदण्डः विहितः। अधोलोकनायकौ अबु सलिमः, करिमुल्ला खान् इत्येतयोः जीवनपर्यन्तं कारागारवासः विहितः। अन्यः अपराधी रियास् सिद्दिखी दशसंवत्सराणां कारागारवासः विहितः।
    १९९३ मार्च् द्वादशदिनाङ्के एव आराष्ट्रं भीतिजनकं विस्फोटनं प्रवृत्तम्। भारतस्य आर्थिकराजधान्यां मुम्बई नगर्यां १३ स्थानेषु कृतायां स्फोटनपरम्परायां २५७ जनाः हताः, ७१३ जनाः क्षताः च।