OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 12, 2017

रोहिङ्क्या - जनाः भीत्याम्।
              रोहिङ्क्यो-ल्लङ्घनविषयः राष्ट्र सुरक्षायाः भीषायाः कारणं भवति इति वार्ता श्रवणप्रसारणकाले एव उत्तर-पूर्वीयराज्यानां संस्थितिः कः इति असमदेशस्य मन्त्रिणा हिमन्त् बिश्व शर्मणा स्पष्टीकृतम्। रोहिङ्ग्यानामधिनिवेशानं उत्तर-पूर्वीयराज्येषु भीतिं जनयति। तद्देशीयान् विरुध्य अक्रमं कृत्वा आधिपत्यं प्राप्तुमेव रोहिङ्ग्यानां परिश्रमः। इदानीं बङ्लादेशीयाधिनिवेशस्य तिक्तफलमनुभूयमाने इत्यतः रोहिङ्ग्यन्धिनिवेशः प्रतिरोधः करणीयः इति हेमन्त् बिश्व शर्मणा उक्तम्।

               उत्तर-पूर्वराज्यानां संस्कृतिः परिशुद्धिः इत्यादयः  उल्लङ्घकैः अधुना एव नाशीकृताः।  तद्देशीयजनतायाः सुस्थितिञ्च इदानीं दुर्दशामाप्नोति। एतत्सर्वमाच्छाद्य एव शशि तरूर् वर्यः अधिनिवेशानुकूल-भाषणमकरोत्। अस्मदीयानां चित्तविकाराणाम् अनादरंकृतवन्तः तरूरस्य प्रस्तावः अपलपनीय इति तेन स्पष्टीकृतम्।

                परन्तु रोहिङ्ग्यन् विषये केन्द्रसर्वकारेण स्वीकृते कार्ये प्रतीक्षा वर्तते, स्वदेशं म्यान्मरं प्रति रोहिङ्ग्याजनाः प्रतिप्रेषणीयाः इति च हेमन्त् बिश्व शर्मा स्पष्ट्यकरोत्।