OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 4, 2017

मुखं प्रकाशयत् केन्द्रमन्त्रिमण्डलं - नवमुखानि नव। 
नवदिल्ली > केन्द्रमन्त्रिमण्डलस्य मुखं प्रशोभमानं प्रधानमन्त्री नरेन्द्रमोदी नवीनान् नवमन्त्रिणः संयोज्य मन्त्रिसभाम् व्यस्तारयत्। मोदी मन्त्रिमण्डलस्य तृतीयं पुनःसंघटनं भवत्येतत्।
      चत्वारः सहमन्त्रिणः शिष्टपदप्राप्ताः(केबिनट्) भूताः। निर्मला सीतारामः राष्ट्रस्य प्रथमा वनितारक्षामन्त्रिणी अभवत्। इतःपर्यन्तं वाणिज्य मन्त्रालयस्य सहमन्त्रिणी आसीत्। मोदीमन्त्रिमण्डले इदंप्रथमतया केरलाय प्रातिनिध्यमभवत्। अल्फोण्स् कण्णन्तानं विनोदसञ्चारमन्त्रालयस्य स्वतन्त्रपदप्रात्या  केरलस्य अद्वितीयः प्रतिनिधिः अभवत्।