OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 4, 2017

उपभोक्तृ संरक्षणनियमः आपादचूडं परिष्क्रियते।
नवदेहली> राजीव् गान्धी सर्वकारेण १९८६ तमे आयोजिते उपभोक्तृसंरक्षणनियमः अधुना कालोचिततया परिष्क्रियते। परिष्करणपत्रं विना विलम्बम् अवतारयिष्यति मन्त्रिसभायाम्।
वर्षद्वथात् पूर्वं लोकसभायां समर्पिता आसीदियं नियमपत्रिका समूलं प्रतिगृह्य समग्रया रीत्या कालानुसृत-परिष्कारान् कृत्वा एव पुनरानयनम्। उपभोक्तृ-तर्कपरिहार-न्यायालयः, आयोगः च अनुवर्तिष्येते।

पूर्वकालीन-नियमस्य पञ्च परिष्काराणि निर्दिष्टानि। उपभोक्तृ मण्डले स्वाधीनतायै राष्ट्रस्तरे राज्यस्तरे च उपभोक्तृ-संरक्षणायोगाः, उत्पन्नबाध्यता, तर्क परिहार-माध्यस्थता, अप्रमाण विज्ञप्ति-प्रकाशनाय प्रतिक्रियाविधयः, ऑण् लैन् वाणिज्येषु नियमनिवेशनं च अनेन उद्दिश्यते।
सेवनदातृभिः उत्पन्नस्य निर्मातृभिः च गुणोत्कर्षविषये उत्तरदायित्वं स्वीकर्तव्यम्।