OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 10, 2017

बंगलादेशिनः अनधिकृतप्रवेश: - अन्वेषणम् आरब्धम्। 
           कोच्ची> केरलं प्रतिबंगलादेशिनः अनुमतिपत्रं विना अनधिकृतप्रवेशस्य विषये एन्‌ ऐ ए संस्थया अन्वेषणम् आरब्धम्। केन्द्र-गुप्तान्वेषण विभागेन विशदांशान् सञ्चिन्वन्ति। राष्ट्रस्य आभ्यन्तर-सुरक्षयै भीषा एव बंगलादेशिमः आगमनम्‌। गतदिने अनुमतिपत्रं विना पञ्च त्रिंशत् बंगलादेशिनः मलप्पुरं जनपदस्य एडवण्णप्पार देशतः आरक्षकैः ग्रहीताः। केरले आगतानां भीकरदलबन्धः अस्तीति अनुमन्यते। बंगलादेशिनाम् आआगमनम् अधिकृत्य वर्षत्रयात् पूर्वं गुप्तान्वेषण विभागेन आवेदितं चेदपि राज्यस्तरीयारक्षकैः तत् तिरस्कृतम्। यथावत् अन्वेषणाभावेन कति जनाः आगताः इति न ज्ञायते। 

            एतादृशानां केरलेषु आनयनाय व्याज प्रत्यभिज्ञानपत्र-निर्माणाय च विशेषतया माध्यस्थ-संस्थाः प्रवर्तननिरताः सन्ति।
               अन्यराज्यस्य कर्मकराणाम् आवासस्थानदातृभिः समीपस्थे आरक्षकालये ऐतेषां प्रत्यभिज्ञानपत्राणि दादव्यानि इत्यस्ति चेदपि तन्न क्रियते इत्यनेन एतदपि अन्वेषणस्य बाधा भवति। सर्वदा एकत्र वासं न कुर्वन्ति इत्येतदपि बाधारूपेण तिष्ठति।