OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 5, 2017

उत्तरकोरियेन युद्धं याच्यते। रक्षासमित्यां यू एस् राष्ट्रेण पूर्वसूचना दीयते।
न्यूयोर्क्> हैड्रजन् विस्फोटक परीक्षणेन विश्वस्य सुस्थितेः पुरतः भीषामुद्पाद्यमानं कोरियं विरुद्ध्य शक्तया रीत्या क्रियाविधयः स्वीकरणीयाः इति यू एन् राष्ट्रस्य निदेशः। न्यूयोर्क् स्थाने आयोजिते यू एन् रक्षा समितियोगे यू.एस् राष्ट्रस्य प्रतिनिधी निक्की हाले महाभागया एव कर्कश प्रतिक्रियायै अभ्यर्थिता ।
नयतन्त्रतलेषु उत्तराकोरियां स्वाधीनंकर्तुं श्रमं निरर्थकमिति निक्कि हाले महाभागया व्यक्तीकृतम्।  समस्या परिहारकालाः अतिक्रामिताः|  प्रतिक्षया स्थातुं कालः इदानीं नास्ति। अक्षमो भुत्वा तिष्टन् अस्ति इदानीम्। ते (उत्तरकोरिया) युद्धाय याच्यते। यूएस् युद्धं न वाञ्चति | किन्तु अस्माकं क्षमा सीमां उल्लङ्घ्य तिष्टति।  सर्वानपि सीमानुल्लंख्य युद्धाह्वानं कृत्वा तिष्टति कोरिया। विश्वशान्तये भीषायमानं कोरियां किम् जोङ् उन्नं विरुद्ध्य कर्काश प्रतिक्रिया झटित्येव कर णीया इति सा निरदिशत् ।