OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 17, 2017

मार्षल् अर्जुन् सिंहः निर्यातः। 
नवदिल्ली > १९६५तमे पाकिस्थानं विरुध्य सम्पन्ने युद्धे भारतं विजयं नीतवान् मार्षल् अर्जन् सिंहः(९८) हृदयाघातेन दिल्लीस्थे सैनिकातुरालये मृत्युमुपगतः। 
     पाकिस्थानं विरुद्ध्य युद्धे भारतव्योमसेनायाः नायक आसीत्। 'मार्षल् ओफ् दि इन्डियन् एयर्फोर्स्' नामकं व्योमसेनायाः सर्वोन्नतं पदं लब्धः एकैकः उद्योगपतिः अस्ति। पद्मविभूषणेनापि अयं सम्मानितः आसीत्। 
    तस्मिन्नातुरालये प्रविष्टे  प्रधानमन्त्री नरेन्द्रमोदी रक्षामन्त्रिणी निर्मलासीतारामः, व्योमसेनाधिपः बि एस् धनोवा इत्यादयः आतुरालयं प्राप्तवन्तः आसन्।