OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 20, 2017

मेक्सिको राष्ट्रे बृहत् भूचलनम्। ११९ हताः।
मेक्सिको सिट्टी- मेक्सिको राष्ट्रे ह्यः सञ्जाते अतिशक्तभूचलने ११९ जनाः हताः। रिक्टर सूचिकायां ७.१ रेखीकृते भूचलने मन्दिराणि छिन्नानि जातानि। केषुचित् मन्दिरेषु अग्निबाधा जाताः। तेषु जनाः वर्तन्ते इति अधिकृतैः उक्तम्। सहस्रशः जनाः गृहाणि कार्यालयान् च त्यक्त्वा वीथ्यां धावितवन्तः। मेक्सिको सिट्टीतः शत कि.मी दूरे प्यू एब्ला राज्यमस्ति भूकम्पस्य प्रभवस्थानम्। निरन्तरेण भूकम्पानि जाते अस्मिन् देशे अस्य मासस्य आदौ जाते भूकम्पे ६१ जनाः हताः अभवन्। सहस्राणां हननेन कुख्यातस्य १९८५ तमस्य भूकम्पस्य वार्षिकमासीत् ह्यः।