OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 3, 2017

अतिवृष्ट्या षिंलासमीपे महान् मृत्‍पातः।
षिंला> हिमाचल प्रदेशास्थे षिंलासमीपे धल् नाम प्रदेशे जायमाने मृत्पाते महान् नाशनष्टः अभवत्। मृत्पातेन बहूनि यानानि मृत्पाषाणखण्डयोः अधः अभवन्। एकस्य देवालयस्य, नैकेषां गृहाणां च नाशाः अभवत्।  शनिवासरे मध्याह्नानन्तरमेव दुर्घटना जाता। घटनायां जीवनाशः न आवेदितः। अधिक मृत्पाताय साध्यता अस्तीति परिगणय्य वाहनगतागतं निरुद्धम् अस्ति।
शुक्रवासरादारभ्य अनुस्यूतवृष्टिपातः एव भूपातस्य कारणम् । अत एव अस्मिन् मण्डलेषु वाहनानि मार्गेषु स्थगितानि आसन्। एतेषां वाहनानाम उपरि श्रृंगपार्श्ववः भग्नीभूय पतितः आसीत्