OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 5, 2017

विद्याविश्वं नीतवन्तः।
        सप्तंबर पञ्च- आचार्यदिनम्। विज्ञानस्य अद्भुतविश्वं नीतान् विशिष्टाचार्यान् स्मर्तुं एकं दिनम्।
 विद्यायाः दीपं प्रज्वालितान् अस्माभिः न विस्मर्तव्यम्। विश्वे मूल्यतमं कार्यं विद्याविनिमयं मन्यते। पूर्वं आचार्याणां आयविषये चिन्ता एव नासीत्। ज्ञानिनां कृते सर्वं प्राप्तमासीत्।

 आचार्यदिनस्य आरंभः।
 डा. एस् राधाकृष्णस्य जन्मदिनं आचार्यदिनत्वेन आघुष्यते। १९६२ तमे वर्षे डा. राधाकृष्णस्य राष्ट्रपतित्वेन शासनवेलायां तस्य जन्मदिनस्य कतिपयदिनात् पूर्वं केचन छात्राः तस्य कार्यालयमागत्य अपृच्छन्। क्रीडाभिः गीतैः स्पर्धाभिः सह भवतः जन्मदिनाघोषं कुर्मः वा? भवानमपि अस्माभिः सह भवितव्यम् इति। हासेन क्रीडया केवलं वयं अघोषं कुर्मः इति न, एतत् दिनं मामिव अनेकानांआचार्याणां दिनत्वेन आघोषव्यमिति मम इच्छा। ततः प्रभृति अस्माकं राष्ट्रे आचार्यदिनं आघुष्यते।

 तत्वविचाराणां नृपः इति बर्णाट् रस्सल् डां राधाकृष्णं विशेषयति। भारतीयतत्वविचाराणां वैशिष्ट्यं सः लोकाय प्रदर्शयति स्म।
 १८८८ सप्तंबर पञ्च दिने तमिल्नाडुराज्यस्य तिरुत्तणी ग्रामे सः जन्म प्राप। छात्रान् गृहे पाठयित्वा सः जीवनं यापितवान् पठनं च कृतवान्। मद्रास् प्रसिटन्सी महाविद्यालये आचार्यत्वेन प्रारंभः। कोल्कत्ता महाविद्यालये ओक्स्फोर्ट् माञ्चस्टर महाविद्यालये च आचार्यः। आन्ध्रा विश्वविद्यालये बनारस् विश्वविद्यालये च कुलसचिवः,लीग् आफ् नेषन्स् प्रतिनिधिः, युनस्को निदेशकः एवं अनेकेषु स्थानेषु सः स्व प्रतिभां व्यक्तीकृतवान्। तेन १५० उपरि ग्रन्थाः रचिताः।