OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 30, 2017

विजयदशमीपर्वणि केरलेषु शिशुभ्यः विद्यारम्भः।
     कोची >शिशावः अद्य प्रथमतया लिपि उपयुज्य अक्षराणि गुरोः पुरतः लिखन्ति। गुरुवरः सुवर्ण सूचिमुपयुज्य रसनायाम् ऊँ  इति लिखिति। अनन्तरं स्थालिकायां विद्यमानं अक्षते (तण्डुलः) शिष्यस्य अङ्गुलीं ग्रहीत्वा 'ऊँ हरि श्री गणपतये नमः अविघ्नमस्तु ' इति लिखति। अनेन मङ्गल लेखनेन शिशूनां विद्यारम्भ:। कैरली भाषया भवति साधारणतया अयं सम्प्रदायः। किन्तु कश्चन देवालयेषु संस्कृतभाषायामपि विद्यारम्भ लेखनं प्रचलन्ति। आदिशङ्करस्य जन्म स्थानस्य समीपदेशे अय्यम्पुष़ ग्रामस्य पुल्लोप्पार आश्वारूढ शास्तृ श्रीभद्रकाली  देवालये विशेषतया संस्कृतभाषायां विद्यारम्भं प्रचलति। सम्प्रतिवर्तायाः मुख्य सम्पादकः अय्यम्पुष़ हरिकुमारः  आचार्यः भवति।