OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 9, 2017

१००कोटि रुप्यकाणां जीवामृतं योजना।
         करुनागप्पल्ली> जीवामृतम् योजना भारतस्य राष्ट्रपतिना रामनाथ कोविन्देन भारतग्रामेभ्यः स्मर्पिता। आराष्ट्रं पञ्चसहस्रं ग्रामेषु शुद्धजलदानाय नूतना पद्धतिः इयम्। अमृतानन्दमयी मठस्य योजनेयम्। शतकोटि रुप्यकाणि एव अस्याः व्ययः। पेयजलं शुद्धीकृत्य वितरणमेव अनया योजनया उद्दिश्यते । बाह्यस्थलेषु मल-मूत्र-विसर्जनं विना स्वच्छग्रामस्य पट्टिकायाम् अन्तर्गतेषु द्वादश ग्रामेभ्यः राष्ट्रपतिना प्रमाणपत्रं वितीरितम्। मठस्य स्वाश्रयग्राम-विकसनपद्धतेः 'अमृतसेर्व्'स्य भागतया भवति इयं योजना। अमृता इन्स्टिट्यूट् द्वारा कृते द्विसहस्रं निशुल्कशल्यचिकित्सायाः प्रमाणपत्राणि च राष्ट्रपतिना वितीरितानि। त्रिपञ्चाशत् रुप्यकाणां व्ययेन द्विशतं हृदयशास्त्रक्रियाः सप्ततिः मस्तिष्कशास्त्रक्रिया: विंशतिः वृक्कपरिमार्जन शस्त्रक्रिया च अस्मिन् अन्तर्भवन्ति। गोश्रीपुरस्थ अमृता आतुरालयेन त्रिचत्वारिंशत् जनानां कृते निशुल्केन श्ल्यचिकित्सा दत्ता इति।  उत्तमम् अनुकरणीयं कार्यमिति राष्ट्रपतिना प्रोक्तम्। फरीदाबाद् नगरे अमृतानन्दमयीमठेन निर्मीयमाणः नूतनः आतुरालयः सेवनस्य सान्त्वनस्य च मण्डलेषु अग्रिमस्थानार्हाः भविष्यति इति च राष्ट्रपतिना रामनाथकोविन्देन प्रोक्तम्॥