OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 2, 2017

सीम्नायां जनाः स्वदेशं त्यक्त्त्वा  चीनराष्ट्रं प्रति गन्तुम् सन्दर्भः मा भवतु - राजनाथसिंहः ।
               जोषिमठ् (उत्तराखण्ड्)>चीनदेशस्य सीमनि विद्यमानेषु ग्रामेषु वर्तमानाः भारतीयाः भरतस्य सम्पदः इति केन्द्र- आभ्यन्तरमन्त्री राजनाथ् सिंहः अवदत्। भारतस्य सीमासुरक्षायाम्  शङ्काकुलाः एते जनाः चीनं प्रति वासाय न गच्छन्ति इति तत्स्थैः आरक्षकैरेव निर्णीतं भवतु इति भारत-टिबट् आरक्षकाः राजनाथसिंहेन आदिष्टाः। जोषिमठस्य प्रथमे शिबिरे ITBP सेनाङ्गान् अभिसम्बोधनं कृत्वा भाषमाणः आसीत् सः। 
               सीमाप्रदेशवासिनां जनानाम् उपरि सर्वकारस्य सम्पूर्ण विश्वासः अस्ति इति राजनाथसिंह: अवदत् । अत एव सीमावासिनां जनानां प्राधान्यं दादव्यम् इति च तेन आदिष्टाः।  सीम्नां जनाः चीनं प्रति वासाय गच्छन्ति चेत् भारतस्य सुरक्षायाः भीषा एव भवति इति च तेनाेक्तम्। दिनचतुष्टयस्य सन्दर्शनाय उत्तराघण्डं प्राप्तवानासीत् सः।
               नरेन्द्रमोदिना नीयमानस्य सर्वकारस्य हृदयस्य केन्द्रस्थाने एव सीमाजनानां स्थानमिति सः अवदत् । अतःप्रदेशवासिभ्यः सह सौहृदम् स्थापनीयम् , तेषां समस्याः अवगन्तुं विशेषशिबिरादयः आयोजनीयाः इत्यपि तेन उक्तम्।