OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 23, 2017

एष्याचषकहोक्की - किरीटं भारताय। 
         धाक्का > एष्यन् मण्डल यष्टिकन्दुकस्पर्धायां भारतदलाय किरीटप्राप्तिः। दशसंवत्सराणां विरामवेलायाः अनन्तरमेव भारतस्य किरीटप्राप्तिः। रविवासरे प्रवृत्तायामन्तिमस्पर्धायां भारतम् एकं प्रति लक्ष्यकन्दुकद्वयेन मलेष्यां पराजितवत्। 
      रमण् दीप् सिंहः, ललित् उपाध्यायः इत्येतौ भारताय लक्ष्यकन्दुकमाप्तवन्तौ। २००३ तथा २००७ संवत्सरे च भारतेन इतः पूर्वम्  एष्याचषकं प्राप्तम्।