OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 2, 2017

GST श्रेणिः न्यूनीकर्तुं शक्यते- अरुण् जैटिली।
           फरीदाबाद् >पण्यसेवनकरश्रेणिं न्यूनीकरिष्यति इति  केन्द्रधनमन्त्री अरुण् जैटिली।  आयनष्टं परिहृत्य एव न्यूनीकरणम् इति तेन व्यक्तीकृतम्। फरीदाबादे National Academy of customs in direct taxes and Nurcotics संस्थायाः स्थापकदिनपर्वणि भाषमाणः आसीत् सः। पण्यसेवनकरं सक्षमं कर्तुं प्रतिदिनं प्रयतते। अधिकतया  नूतनाः योजनाः समारभ्य प्रवर्तयितुं शाक्यते इदानीन्तन-व्यवस्थाम् परिष्कृत्य अधस्थितानां करदायिनां भारं लघूकर्तुं प्रयतते।

           करेण आयः  स्वाभाविकरीत्या भविष्यति। तदा नूतनपरिष्कारः भविष्यति इति च तेन उक्तम्। 
प्रगतिः वित्ताश्रिता भवति | नूतनानि सौविध्यानि जनानां कृते आयोजयितुं धनोपार्जनमार्गः  करः एव , लब्धं धनं एतदर्थं उपयोक्तव्यम् इति धनर्मन्त्रिणा उक्तम्।