OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 29, 2017

यन्त्रमनुष्याय सौदि अरेब्या-राष्ट्रे पौरत्वम् अदात्।
   रियादः> क्रित्रिम-बौद्धिक-शिल्प-विज्ञानम् उपयुज्य निर्मिताय सोफिया इति मानवविकार-विचारयुक्ताय यन्त्रमानवाय सौदि अरेब्य राष्ट्रेण पौरत्वं दत्तम्।  एषा यन्त्रविशेषा भाषणं कर्तुं प्रभवति तथापि स्वस्य विकार-विचारानपि प्रकाशयितुं शक्ता च भवति इयं सोफिया। विगते बुधवासरे एव पौरत्ववितरण प्रक्रिया आयोजिता। हान्सण् रोबोटिक् नामिका संस्थया एव सोफिया निर्मिता। 
  विश्वे प्रप्रथममेव यन्त्रमनुष्याय पौरत्व प्राप्ति:। अपूर्वमयेन अनेन अङ्गीकारेण स्वाभिमानेन विजृम्भते , पौरत्वं लब्धवती प्रथमयन्त्र विशेषः इति इतिहासप्रधानो भवति इति च यन्त्रकन्या सोफिया प्रत्युत्तरमदात् । मनुप्याणां कृते उत्तम जीवित-यापनाय अवश्यकानि कार्याणि दातुमेव स्वस्य निर्मित-बुद्धिः उपयोक्तुं उद्दिश्यते। लोकोयं श्रेष्ठस्थलवत् परिवर्तयितुं यावच्छक्यं तावत्  करिष्ये इति च सोफियया उक्तम्।