OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 24, 2017

कोङ्कण-रयिल् पथेषु  ७५०० कोटि रुप्यकाणां विकास-पद्धतिः।
       मुम्बै>सामान्य सौविध्य-विकासाय कोङ्गणरयिल् विभागेन पञ्च शताधिक -सप्तसहस्रं कोटि रूप्यकाणि व्ययीकुर्वन्ति।  अङ्गत्वरूपेण तथा ऋणरूपेण च लभ्यमानं धनम् उपयुज्य विविधानां  रयिल् निस्थानांनां प्रगत्यर्थं  रयिल् पथवर्धापनं निस्थानस्य सौविध्यकरणं च क्रियते इति रेल् पथ विभागस्य प्रवक्ता एल् के वर्म अवदत्।
       विविधेषु निस्थानेषु पट्टिका-शकटाय अतितारण-सौविध्यं करणीयम् । कोङ्गण रेल् विभागस्य अंशमूलधनम् ८०६.४७ कोटि संख्यातः ४००० कोटि पर्यन्तं उन्नेतुमपि अङ्गीकारः लब्धः अस्ति। रोह-वीर् विभागे रेल्पथस्य द्विगुणीकरणाय वैद्युतीकरणाय यानवर्धनाय च रेल्वे निगमाङ्गागानां समितेः अङ्गीकारः लब्धः लब्धः अस्ति।