OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 6, 2017

गुजरात्ते इन्धनकर: न्यूनीकरिष्यतीति मुख्यमन्त्री विजय रुपानी।।
     नवदिल्ली>राज्ये पेट्रोल् डीसल् आदीनाम् इन्धनानां कृते स्वीक्रियमाण: कर: न्यूनीकरिष्यतीति गुजरात्तस्य मुख्यमन्त्री विजय रुपानी। इन्धनमूल्यन्यूनीकरणाय कृतं केन्द्रश्रमम् अतिरिच्य राज्यतलेपि मूल्यन्यूनीकरणं प्राबल्ये आनेतुं सर्वकारस्य श्रम: इत्यपि स: व्यक्तीकृतवान्। केन्द्रसर्वकारेण एक्सैस् मूल्यं न्यूनीकृतम्, तत: पेट्रोल् डीसल् इन्धननूल्ये रूप्यकद्वयस्य न्यूनता आगता। एतद्विहाय राज्यस्तरेपि करे न्यूनीकृते इन्धनमूल्यं न्यूनम् भवति। मूल्यनिर्णयाय राज्यै: आयोज्यमानमूल्यवर्धितकर: (वाट्) निर्णायक: चेदपि गुजरात्तसर्वकारस्य निर्णय: जनानां कृते महान् आश्वास: एव भवेत्। इन्धनमूल्ये आयोजितमूल्यवर्धितकरं न्यूनीकर्तुं केन्द्र पेट्रोलियम् मन्त्री धर्मेन्द्रप्रधान: राज्यानां कृते निर्देशं दत्तवानासीत्। एतदनुसृत्य करन्यूनीकरणाय यतमानम् प्रथमराज्यम् भवति गुजरात्त्।।