OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 5, 2017

भूग्रहणं विरुद्ध्य भूसमाधिम् आचरन्ति कृषकाः।
जयपुरम्> भूगाहणं विरुद्ध्य कृषकाणां नूतन समरस्पर्या। खनित्रेण भूमौ गर्तं निर्मीय तस्मिन् गर्ते अवतार्य कण्ठ पर्यन्तं मृत्भिः गर्तं पूरयित्वा घण्टाः पर्यन्तं गर्ते स्थित्वा आसन् कृषकाणां प्रतिषेधः। राजस्थान-राज्ये गृहसमुच्छय-निर्माणाय अतिन्यून मूल्यं दत्वा बलादेव भूग्रहणं क्रियते सर्वकारेण इति आरोपणम् उन्नीत्य आसीत् कृषकाणं विशेष समरः I सर्वकारस्य क्रियाविधिं विरुद्‌य त्रयश्चत्वारिंशत् (४३) कृषकाः भूसमाधि-सत्यग्रहम् अनुवर्तन्ते। गान्धिजयन्ती दिने आरब्धः अस्ति सत्यग्रहः। जयपुरात् विंशति किलोमीट्टर् दूरस्थे नन्दार् ग्रामे एव सर्वकारस्य भूग्रहणप्रक्रिया  प्रचलति। बृहदाकारे राज्ये द्वितीयं गृहसमुच्ययं भवति अत्रत्याः योजना । योजनायाः कृते प्रक्रियायाः आरम्भः २०१० संवत्सरे आरब्धम्‌ आसीत्।