OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 23, 2017

अप्रत्यक्षानां भारतीयानां विषये आशङ्क्यते। बन्धुजनानां DNA  सञ्चिन्वते।
               चिण्डिगढ् > इराखराष्ट्रस्थे मोसूल् नगरात् अप्रत्यक्षानां एकोन चत्वारिंशत्  भारतीयानां विषये इतःपर्यन्तम् किमपि अभिज्ञानं न लब्धम् ।  एतेषां बन्धुजनानां DNA प्रतिरूपग्रहणाय निश्चितः। एतदर्थं बान्धवाः आमन्त्रिताः च। किन्तु केन कारणेन प्रतिरुपग्रहणं क्रियते इति न प्रकाशितम्।

               २०१४ संवत्सरे मोसूल् नगरं IS भीकर दलानां अधीनतायाम् अभवत्। ततः आरभ्य एतेषां एकोनचत्वारिंशत् जनानां अप्रत्यक्षता अभवत्। यत्र कुत्रापि एते सजीवाः स्युः इति विश्वस्य बान्धवाः इतःपर्यन्तं कालयापनं कृतवतः | पञ्चाब् देशतः एव भूरिजनाः अप्रत्यक्षाः अभवन्। अमृतसर् जनपदस्थाः बान्धवाः सर्वकारस्य चिकित्साकलालयं प्राप्य DNA प्रतिरूपं दातुमेव निर्दिष्टाः। अद्य प्रतिरूप-सञ्चयनं भविष्यति।

               ऐ एस् भीकरदलात् जूलैमासे इराखस्य सेनया मोसूल् नगरं स्वाधीनतां कृतम् । तस्मिन् सन्दर्भे तेषां तिरोधानमधिकृत्य विशदांशाः लप्स्यते इति चिन्तितवन्तः आसन्। किन्तु ऐ एस् भीकराणां कारागृहात् रक्षां प्राप्य आगतः एकः अन्ये सर्वे मारिताः इति उक्तवान्। किन्तु वार्तामिमां स्थिरीकर्तुं प्रमाणानि न सन्ति इति विदेशकार्य-मन्त्रिणी सुषमास्वराज-महाभागा अवदत्।