OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 22, 2017

होमियो वैद्यानां  स्वस्य चिकित्सालये औषध विक्रयणाय बाधा नास्ति।
                     कोच्ची > केन्द्र-स्वास्थ्य-कुटुम्बक्षेम-मन्त्रालयेन 'ड्रग्स् आन्ट् कोस्मटिक् आक्ट्' इति नियमः परिष्कृतः। परिष्कृत-नियमे होमियो वैद्यानां स्वस्य चिकित्सालये अन्षां वैद्यानां औषधि निर्देशानुसारं औषधविक्रयणे एव बाधा अस्ति। औषधविपणन-केन्द्रस्य अनुबन्धतया वर्तिष्यमाणे चिकित्सालये औषधविपणने भाागं कर्तुं अपि वैद्यकानां न नशक्यते। अलोप्पति औषध विपणनालये इतः आरभ्य होमियो औषधानां च विक्रयणं शक्यते। होमियो औषधनाम विक्रयणे औषध-निर्देशलेखने च वैद्याः कुमार्गं अवलम्ब्यते इति विज्ञाय एव अयं नियमः। अलोप्पति औषधविपणनालये विशेष अनुमतिं विना विक्रयणं शक्यते। किन्तु पञ्जीकृतः होमियो औषधपरिज्ञानार्जितः तस्मिन् विक्रयणकेन्द्रे निश्चयेन भवितव्यः इत्यस्ति केन्द्रमन्त्रालयस्य परिष्कृत नियम व्यवस्थायाम्॥