OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 1, 2017

आधारपत्रं भूमितस्करान् विरुद्ध्य आयुधः - भारतस्य प्रधानमन्त्री।
        नवदिल्ली > भूमितस्करान् बन्धितुम् अनुयोज्यम् आयुधं भवति आधरपत्रमिति प्रधानमन्त्रणा नरेन्द्र-मोदिना उक्तम्। आधार-पत्रानुबन्धतया केचन असत्यावेदनानि जनानां मध्ये प्रचारयन्ति। धान्य वितरणम्  छात्रवृत्तिं निवृत्त कर्मवृत्तिं, सर्वकारस्य अन्ये अर्थसाहाय्याः च यथाविधं जनेषु प्रापयितुम् अत्यन्तमुपकारप्रदमस्ति आधारपत्रद्वारा सम्प्रदायः इत्यपि मोदिना दिल्याम् उक्तम्। जङ्गमदूरवाणीसंख्यायाः आधारपत्रेण सह संबन्धनं जनधन वित्तलेखानां स्थापनं च समूहेषु नूतनक्रमस्य सौलभ्यस्य सन्दर्भः अदात्I पूर्व कालेषु निवृत्तकर्मवृत्तिः व्याजवित्तलेखेषु गच्छन् आसीत्। अधुना भूतस्करान् प्रतिरोद्धुम् अनुयोज्यम् आयुधं भवति आधारपत्रम् इत्यपि प्रधानमन्त्रणा नरेन्द्रमोदिना उक्तम्।