OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 17, 2017

तुयिरियाल् जलवैद्युतयोजना प्रधानमन्त्रिणा उद्घाटिता। 
           ऐस्वाल् [मिसोरम्] > मिसोरमराज्यस्थायां तुयिरियाल् नद्याम् आयोजिता जलवैद्युतयोजना प्रधानमन्त्रिणा नरेन्द्रमोदिना राज्याय समर्पिता। मिसोरामस्य बृहत्तमा इयं योजना षष्टिः 'मेगा वाट्' परिमितम् उद्पादनशेषियुक्ता भवति। 
              राज्यस्य आर्थिक-सामाजिक विकासाय योजनेयम् उपकारिका भवतीति प्रधानमन्त्रिणा प्रोक्तम्। तथा च राज्यस्य पारिस्थितिकाधिष्ठितविनोदसाध्यता (Eco Tourism) वर्धिष्यते। जनानां पानजलयोजनायै च सहायका भविष्यति। प्रचयफले सर्वेषु व्यापृते एव नवीनभारतमिति लक्ष्यपूर्तीकरणं भविष्यतीति च तेनोक्तम्। प्रधानमन्त्रिपदप्राप्त्यनन्तरं मोदिनः प्रथमं मिसोरामसन्दर्शनं भवत्येतत्।