OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 2, 2017

विश्वचषकपादकन्दुकक्रीडानां गणनिर्णयः कृतः 
                मोस्को > २०१८तमे रूस् राष्ट्रे सम्पत्स्यमानायाः विश्वचषकपादकन्दुकक्रीडायाः गणनिर्णयकार्यक्रमः मोस्कोनगरस्थे क्रम्लिन् राजभवने सम्पन्नः। इङ्लण्ट् राष्ट्रस्य पादकन्दुकेतिहासः गारी लिनेक्करः अवतारकः आसीत्। 
             आहत्य ३२दलानि अष्ट गणेषु विभक्तानि। गणकल्पना एवमस्ति - "A"- रूस्, सौदि अरेबिया, ईजिप्ट् , उरुग्वे। "B" गणः - पोर्चुगल्, स्पेयिन्, इरान्, मोरोक्को। C गणः - फ्रान्स्, आस्ट्रेलिया, पेरु, डेन्मार्क्। D गणः- अर्जेन्टीना, ऐस्लान्ट्, क्रोयेष्या, नैजीरिया। E गणः - ब्रसील्, स्विट्सर्लान्ट्, कोस्टारिक्का, से सर्बिया ।  F गणः - जेर्मनी, मेक्सिक्को, स्वीडन्, दक्षिणकोरिया।  G गणः - बल्जियम्, इङ्लण्ट्, टुणीष्या, पनामा। । H गणः - पोलण्ट्, कोलम्बिया, सेनगल्, जप्पान्।