OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 12, 2017

दोक्ल देशे चीनेन सैन्यः विन्यस्यते,
जाग्रतायां भारतम्।
            नव दिल्ली > भारत-चैनयोः दोक्ल नाम सीमादेशे चीनेन सैनिकानां विन्यासम् अकुर्वन्। भारम् अपि समान सैन्यप्रक्रियायै उद्युक्तः। अतिशैत्यः एव अनुभूयते सीमायाम्। तथापि चीनेन उपाष्टशातोत्तरं (१८००) सैनिकाः विन्यस्ताः।
         ओगस्ट्मासस्य अन्तिमवासर-पर्यन्तं सङ्घर्षः आसीत् अस्मिन् प्रदेशे। उभययोः राष्ट्रयोः सेनाः सम्मुखीक्त्य तिष्टन्तः आसन्। चीनेन प्रदेशेस्मिन् एकाक्षविमानानां कृते द्वौ अवरोहणचत्वरः निर्मितः। सैनिकानां कृते वासप्रकोष्टाः अपि मिर्मिताः सन्ति। मार्गानां स्थितिः बलवत् कृतः च।
         भारत-चीन-रष्य राष्ट्राणां त्रिराष्ट्र चर्चायैः भागं कर्तुं चीनस्य विदेशकार्यमन्त्री वाङ्यि इदानीं दिल्यां सन्निहितः अस्ति। दोक्ल चीनस्य अधीनदेशः इति चीनस्य प्रतिरोधवक्त्रा केणल् वुक्कियानेन  ह्यः उक्तम्।