OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 28, 2017

इस्रयेलः पलस्तीनः, एते द्वे राष्ट्रे भवतु - मार् पाप्पा 

'मार् पाप्पा'- वत्तिक्कान् राष्ट्रस्य सेन्ट् पीट्टेर्स् देवालये सम्पन्ने क्रिन्तु जयन्ती शिश्रूषामध्ये  येशुदेवस्य बलरूप प्रतिमां हस्ते आदाय )
             वत्तिक्कान् सिट्टी > इस्रायेल- पलस्तीनौ  उभौ राष्ट्रौ स्वतन्त्र राष्ट्रौ भूत्वा पश्चिम-एष्याखण्डस्य समस्यायाः परिहारः कर्तव्यः इति फ्रान्सिस् मार् पाप्पया उक्तम् । यु एस् राष्ट्रपतिः डोणाल्ड् ट्रम्पेण  जरुसलें देशः इस्रायेलस्य राजधानित्वेन प्रख्यापितायां  अवस्थायां सङ्घर्षान् निर्मार्जयितुं शान्तिसंवादः पुनरारम्भणीयः इत्यपि मार्पाप्पवर्येण निर्दिष्टम्।
          इस्रयेलपालस्तीनयोः समस्यया जायमानकलहः अनुवर्त्यते चेत् पश्चिमेष्यायाः शिशवः एव कष्टतायां पतन्ति। अतः उभौ राष्ट्रौ अचिरादेव चर्चां कृत्वा तेनविषयपरिहाराय शुभ मार्गः भुयात् इति प्रार्थयामहे इति सन्दर्भेस्मिन्  पाप्पवर्येण उक्तम्। विश्वे सर्वत्र अशन्तिः वर्धते। युद्धभीषायाः वातः सर्वत्र वाति।  जायमानेषु  युद्धेषु शिशवः एव अधिकं कष्टम् आवहन्ति। तेषां निरालम्बानां शिशूनां मुखे मार्गालये प्रवेशं अलभमानस्य येशुदेवस्य एव मुखं दृष्टव्यम् इति तेन उद्बोधितम्।