OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 24, 2017

पाकिस्थानदेशः शान्तिं वाच्छति-?
पाकिस्थानस्य आक्रमणेन त्रयः सैनिकाः वीरमृत्युं प्राप्ताः।
       श्रीनगरम्> भारतेन सह चर्चा आवश्यकी न युद्धः इति उक्तवान् पाकिस्थानस्य  स्थल-सेनाध्यक्षः। तदनन्तरं कतिपय दिनाभ्यन्तरे सीमायां गोलिकाप्रहरमपि कृतवान् । गोलिकाप्रहारे त्रयः भारतसैनिकाः मृत्युवशंगताः। जम्मुकाश्मीरस्य केरियिल् १२० इन्फिन्ट्रि ब्रिगेट् स्थानं प्रति आसीत् आक्रमणम् । वाचं विरुध्य भवति प्रवृत्तिः इति पुनरपि पाकिस्थानेन प्रमाणीकृतम् इति  भारत स्थलसेनाध्यक्षेण विपिन् रावत्तेण उक्तम्। सैनिकैः सह अर्धसैनिक विभागाः आरक्षकाः च मिलित्वा अधिकप्रयत्नेन एव भीकरदलाः निवारिताः। पाकिस्थानेन  इदानीं कृताक्रमणम् अप्रतीक्षितम् आसीत्। अस्मिन् संवत्सरे सीमायां ८८१ वारं पाक् सैनिकैः गोलिकाप्रहारस्थगन व्यवस्था उल्लंघिता वर्तते। त्रिंशत् (३०)ग्रामिणजनाः गोलिकाप्रहारेण हताः च।