OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 15, 2017

राष्‍ट्रियहरितप्राधिकरणेन स्‍पष्‍टीकृतं यत् अमरनाथतीर्थस्‍थलं मौनक्षेत्रत्वेन नैवोद्घोषितम्
राष्‍ट्रियहरितप्राधिकरणेन स्‍पष्‍टीकृतं यत् तेन दक्षिणकश्‍मीरे अमरनाथतीर्थस्‍थलं मौनक्षेत्रत्वेन नैवोद्घोषितम्। प्राधिकरणाध्‍यक्षस्य न्‍यायमूर्ते: स्‍वतन्त्रकुमारस्य नेतृत्‍वयुतेन पीठेनोक्तं यत् केवलं हिमनिर्मितस्य शिवलिङ्गस्य समक्षमेव जना: तूष्णीं भवन्तु। इत: प्राक् प्राधिकरणेनोक्तमासीत् यत् अमरनाथतीर्थस्य निकटस्थक्षेत्रे यदि जना: शान्तिपूर्वकं स्थास्यन्ति चेत् अनेन हिमस्‍खलनावरोधने लिङ्गस्य प्राचीनस्‍वरूपस्य संरक्षणे साहाय्यं भविष्यति ।