OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 30, 2017

उत्तराखण्डे इस्लामधर्माध्ययनकेन्द्रेषु इतःपरं संस्कृतं च। 
          रुद्रापुरम् > धार्मिकं भिन्नतां कुत्सितचिन्तां वा विना संस्कृतभाषाम् अध्ययनविषयं कर्तुमुत्सहन्ते उत्तराखण्डराज्यस्थानि इस्लामधर्माध्ययनकेन्द्राणि [मद्रसाः]। आगामि अध्ययनसंवत्सरादारभ्य इस्लामविद्यालयेषु इतरेषु धर्माध्ययनकेन्द्रेषु च संस्कृताध्ययनम् आरप्स्यते। विदग्धान् उपयुज्य आयुर्वेदं योगं च पाठयिष्यति। 
          'मद्रासक्षेमसंघस्य' अधीने २०७ मद्रसाः उत्तराखण्डस्य विविधजनपदेषु विद्यन्ते। डराडूण् , हरिद्वार्, नैनिटाल्, उद्धंसिंहनगरम् इत्येतस्थासु मद्रसासु २५,००० छात्राः पञ्जीकृताः सन्ति। संस्कृताध्यापकनियुक्तिमभ्यर्थयन् मद्रसासंघाधिकारी मुख्यमन्त्रिणे त्रिवेन्द्रसिंह रावत् वर्याय निवेदनं समर्पितवान्। 
           धार्मिकविषयैः सह आङ्गलं, शास्त्रं, गणितमित्यादयः विषयाः छात्रैः शिक्षन्ते। तैः विषयैः  सह काञ्चित् प्राचीनभारतीयभाषामपि अध्यापयितुमुद्देश्यः एव एतादृशनिर्णयस्य हेतुरिति सङ्घस्य अध्यक्षः सिब्ते नबिवर्यः उक्तवान्। बहवः संस्कृतभाषापण्डिताः उत्तराखण्डस्थेस्लामजनेषु सन्तीति तेनोक्तम्। अस्य राज्यस्य द्वितीया अनुशासनभाषा भवति संस्कृतम्।