OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 2, 2017

'ओखि' चक्रवातः १३५ किलोमीट्टर् वेगेन लक्षद्वीपे।
              कल्पेनी> कन्याकुमारी - केरलतीरेषु नाशं वितीर्य ओखि' चक्रवातः पच्च त्रिंशत्यधिक एकशतं (१३५) किलोमीट्टर् वेगेन लक्षद्वीपे वाति। द्वीपेषु सर्वत्र वार्ता विनिमय संविधानानि भग्नानि। सुरक्षानुबन्धतयया विद्युत् प्रवाहहः रोधितः च। 
               पूर्वसूचनानुसारं सुरक्षायै क्रियाविधयः स्वीकृताः आसीत् I गृहाणि बहूनि भग्नानि। पादपाः विपादो भुत्वा पतिताः दुरितबाधितान् जनान् सुरक्षित स्थानेषु प्रापयन् अस्ति। चक्रवातभीषा दिद्वयं यावत् अनुवर्तिष्यते इति वातावरण आवेक्षण केन्द्रेण उक्तम्।