OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 4, 2017

भोप्पाल् दुरन्तानन्तरम् अतीतानि ३३ संवत्सराणिI नीतिनिषेधः अनुवर्तते।
          भोप्पालः> विषवातक दुरन्तानन्तरं त्रयस्त्रिंशत् संवत्सराणि अतीत्यापि नष्टपरिहाराय तिष्टन्ति अर्हाः बहवः। रोगबाधिताः मृतानां बान्धवाः च  नष्टपरिहारवत् अधिक -धनार्जनाय संग्रामं कूर्वन्तः सन्ति।
यूणियन् कार्बैड् नाम कीटनाशिनी निर्माणशालातः निर्गतः विषवायोः श्वसनेन बहुविध-रोगग्रसेनन पीड्यन्ते जनाः। एतैः अधिक परिहारधनाय २०१० दिसंबर् मासे सर्वकारेण समर्पिते परिष्कृत-न्यायव्यवहारे वादं श्रोतव्यमिति निवेद्यते सर्वोचन्यायालयः।
         यु एस् प्रधानस्थानत्वेन विराजमानया यूणियन् कार्बैड् संस्थया पच्चदशाधिक सप्तशतं (८१५ )कोटि मितानि रुप्यकाणि एव नष्टपरिहारत्वेन ( क्षितिपूर्तिः) दत्तानि। सहस्र कोटि (१०००) रुण्यकाणि अपि परिहारवत् दातव्यानि इति परिष्कृतनिवेदने अभिलक्ष्यते ।