OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 27, 2017

अष्टनवति वयसि स्नातकोत्तर-बिरुदम्I
          पाट्ना (पाटलीपुत्रम्)> अर्थशास्त्रे अष्टनवति वयसि स्नातकोत्तर बिरुदम् सम्पादितवान्  राजकुमार वैश्यः नामकः लोकेतिहासपुस्तके स्थानं आवहति। ज्ञानार्जने वार्धक्यं न बाधा इति तेन प्रमाणीक्रियते। नालन्द ओप्पण् विश्वविद्यालयस्य भवति बिरुदम्। 
       १९४० तमे एषः नियमबिरुदं सम्पादितवान्। किन्तु कुटुम्बस्य आर्थिकक्लेशेन अध्ययनम् अनुवर्तितुम् अशक्तः आसीत्। अस्मिन्  वार्धक्येपि स्नातकोत्तरबिरुदाय पञ्जीकृतवान् इत्यनेन 'लिंका बुक् आफ्  वेल्ड् रेक्कोर्ड् मध्ये अस्य महोदयस्य नामः उल्लिखितः आसीत्।