OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 31, 2017

जनपदेषु आदर्शप्रतिनिधिसभा आवश्यकी- नरेन्द्रमोदी।
लिषा सी आर्
    नवदिल्ली> भारतीय युवत्वस्य शक्तीकरणाय सर्वेषु जनपदेषु आदर्श प्रतिनिधिसभायाः आयोजनं आवश्यकमिति प्रधानमन्त्री नरेन्द्रमोदी। २०२२ तमे वर्षे "नवभारतम्’ इति आशयस्य साक्षात्कारणाय युवजनानां योगदानं आवश्यकमेव। अस्मिन् विषये आशय रूपीकरणाय एव आगस्त् मासस्य पञ्चदशा दिनाङ्के आयोक्ष्यमाणाः आदर्श प्रतिनिधिसभायाः लक्ष्यमिति ’मन् की बात्’ नाम प्रतिमास आकाशवाणी कार्यक्रमे  मोदी अवदत्।
  ’’सर्वेषु जनपदेषु प्रतिनिधिसभाया: समरम्भभः आवश्यकः। अष्टादश-पञ्चविंशति वयस्काः  युवजनाः एव प्रतिनिधिसभायाः अङ्गाः। नवभारतस्य निर्माणाय सहायकाः आशयाः निर्देशाः च तैः प्रतिनिधिसभायां वक्तव्यः।  २०२२ संवत्सरात् पूर्वमेव अस्माकं स्वातन्त्र्यसमरसेनानिभ्यः विभावितः भारतस्य निर्मार्णाय अस्माभिः  प्रयत्नः करणीयः इति मोदी अवदत्। सम्मतिदानाधिकारस्य विनियोगस्य आवश्यकतां अधिकृत्य मोदीना युवजनाः स्मारिताः।  जनतन्त्रव्यवस्थायाः मूलशक्ती एव  सम्मतिदानाधिकारः। अस्माकं मध्ये अतिप्रधान दिनमेव श्वः, जनुवरी १। एकविंशति तमे शतके जनिमलब्धान् सर्वान्‌  जनान्‌  जनतन्त्रव्यवस्थायाः भागं स्वीकर्तुं अहं स्वागतीकरोमि। लक्षशानां जनानां जीवने प्रकाशं प्रसारयितुं एकं सम्मतिदान प्रदानेन  शक्यते। देशस्य व्यव्स्थायाः परिवर्तनं कर्तु अपि अनेन शाक्यते इति च सः महोदयः अवदत्।