OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 5, 2017

षट् आणव अन्तर्वाहिनानां निर्माणं भारतेन आरब्धम्। 
        दिल्ली>भारत महासमुद्र मण्डले अधीनत्वम् आरोढुम्  षट् आणव अन्तर्वहिनीनां प्रयोगाय भारतेन सिद्धोभूत् । चैना राष्ट्रस्य अधीशत्वस्य  अन्त्यत्वसम्पादनम् अस्य पृष्टतः भवतीति अट्मिरल् सुनिल् लाम्ब महाशयेन उक्तम् । अस्य नूतन-पद्धतिमधिकृत्य नाधिकं वक्तुनिष्टवान् सः । आणवोर्जे प्रवर्तमान ऐ एन् एस् अरिहन्त- , ऐ एन् एस् चक्र इत्यादयः मिलित्वा त्रयोविंशति (२३) अन्तर्वाहिनी नौकाः सन्ति ।