OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 8, 2017

चीनस्य सैनिक-प्रक्रियां निरीक्षितुं नूतनं वैमानिकरहितं विमानम्।
              नवदिल्ली > भारतस्य नूतनसंस्थया चीनस्य सैनिक प्रक्रियां निरीक्षितुं नूतनं वैमानिक रहित विमानम् सङ्कलितम्। नोयिड केन्द्रीकृत्य एव भवति एतस्याः संस्थायाः प्रवर्तनम्।
पञ्चषष्टिसहस्रं (६५०००)पादपरिमितां उन्नत्यां उड्डयित्वा वासरत्रय-पर्यन्तं अन्तरिक्षे यापनं कर्तुं शक्तं भवति विमानमिदम् इति वदति निर्मातारः ।  सुरक्षा निरीक्षण संविधानाय बहु सहायकं भवति इदं विमानमिति मन्यते|  न्यूस् पेय्स् रिसर्च् आन्ट टेक्नोलजीस् नाम निज़ीय संस्थया निर्मितं विमानं राष्ट्रस्य प्रप्रथमं निजीय संरम्भमेव।